A 248-35 Śrīcakrapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 248/35
Title: Śrīcakrapūjāvidhi
Dimensions: 26.5 x 12 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4910
Remarks:
Reel No. A 248-35 Inventory No.: 68788
Title Śrīcakrapūjāvidhi
Subject Tāntrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.5 x 12.0 cm
Folios 30
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīcakrapū. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4910
Manuscript Features
MS holds the text near to end.
Excerpts
«Beginning: »
oṃ namo mahāgaṇapataye || ||
śivaṃ guruṃ gaṇēśaṃ ca praṇamya paradevatām ||
śrīcakrapūjanaṃ vakṣye saṃkṣepeṇa kramoditam ||
tatra śrīmān sādhako brāhme muhūrtte śayyāyā utthāya manasā śucir bhūtvā śirasi sahasrārakamale nijaguruṃ dhyāyet ||
tadyathā ||
prātaḥ śirasi śuklebje dvinetraṃ dvibhujaṃ guruṃ |
varābhayakaraṃ śāṃtaṃ smaret tannāmapūrvakam ||
iti dhyātvā mānasopacāraiḥ pūjayitvā praṇamet || (fol. 1v1–4)
«End: »
atha vāyavye sarvasāmrājyalakṣmīm ||
atasīpuṣpasaṃkāsāṃ ratnabhūṣaṇabhūṣitām ||
śaṅkhacakragadāpadmaśārṅgavāṇadharā karaiḥ ||
ṣaḍbhiḥ karābhyāṃ deveśi varadābhayaśobhitām ||
evam aṣṭabhujāṃ dhyātvā tāṃ trilakṣaṃ japet sudhīḥ ||
evaṃ dhyāṭvā mūladevisadṛśīṃ vā 3 śrīsahakalahrīṃ śrīṃ mahālakṣmīchandetyādi sarvasāmrājyalakṣmyambā śrīpādukāṃ pūjayāmi iti gandhakusumākṣataiḥ saṃpūjya tarpayāmi nama iti śrīpātrāmṛtena tattvamudrayā tarpayed iti sarvatra || 5 || (fol. 29v6–11)
«Sub-colophon: »
iti pañcalakṣṃīsiṃhāsanaprathamaḥ || || (fol. 30v1)
Microfilm Details
Reel No. A 248/35
Date of Filming not indicated
Exposures 36
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 01-03-2010
Bibliography