A 248-35 Śrīcakrapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 248/35
Title: Śrīcakrapūjāvidhi
Dimensions: 26.5 x 12 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4910
Remarks:


Reel No. A 248-35 Inventory No.: 68788

Title Śrīcakrapūjāvidhi

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 12.0 cm

Folios 30

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīcakrapū. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4910

Manuscript Features

MS holds the text near to end.

Excerpts

«Beginning: »

oṃ namo mahāgaṇapataye || ||

śivaṃ guruṃ gaṇēśaṃ ca praṇamya paradevatām ||

śrīcakrapūjanaṃ vakṣye saṃkṣepeṇa kramoditam ||

tatra śrīmān sādhako brāhme muhūrtte śayyāyā utthāya manasā śucir bhūtvā śirasi sahasrārakamale nijaguruṃ dhyāyet ||

tadyathā ||

prātaḥ śirasi śuklebje dvinetraṃ dvibhujaṃ guruṃ |

varābhayakaraṃ śāṃtaṃ smaret tannāmapūrvakam ||

iti dhyātvā mānasopacāraiḥ pūjayitvā praṇamet || (fol. 1v1–4)

«End: »

atha vāyavye sarvasāmrājyalakṣmīm ||

atasīpuṣpasaṃkāsāṃ ratnabhūṣaṇabhūṣitām ||

śaṅkhacakragadāpadmaśārṅgavāṇadharā karaiḥ ||

ṣaḍbhiḥ karābhyāṃ deveśi varadābhayaśobhitām ||

evam aṣṭabhujāṃ dhyātvā tāṃ trilakṣaṃ japet sudhīḥ ||

evaṃ dhyāṭvā mūladevisadṛśīṃ vā 3 śrīsahakalahrīṃ śrīṃ mahālakṣmīchandetyādi sarvasāmrājyalakṣmyambā śrīpādukāṃ pūjayāmi iti gandhakusumākṣataiḥ saṃpūjya tarpayāmi nama iti śrīpātrāmṛtena tattvamudrayā tarpayed iti sarvatra || 5 || (fol. 29v6–11)

«Sub-colophon: »

iti pañcalakṣṃīsiṃhāsanaprathamaḥ || || (fol. 30v1)

Microfilm Details

Reel No. A 248/35

Date of Filming not indicated

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 01-03-2010

Bibliography